| Singular | Dual | Plural |
Nominative |
विरोधकारकम्
virodhakārakam
|
विरोधकारके
virodhakārake
|
विरोधकारकाणि
virodhakārakāṇi
|
Vocative |
विरोधकारक
virodhakāraka
|
विरोधकारके
virodhakārake
|
विरोधकारकाणि
virodhakārakāṇi
|
Accusative |
विरोधकारकम्
virodhakārakam
|
विरोधकारके
virodhakārake
|
विरोधकारकाणि
virodhakārakāṇi
|
Instrumental |
विरोधकारकेण
virodhakārakeṇa
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकैः
virodhakārakaiḥ
|
Dative |
विरोधकारकाय
virodhakārakāya
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकेभ्यः
virodhakārakebhyaḥ
|
Ablative |
विरोधकारकात्
virodhakārakāt
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकेभ्यः
virodhakārakebhyaḥ
|
Genitive |
विरोधकारकस्य
virodhakārakasya
|
विरोधकारकयोः
virodhakārakayoḥ
|
विरोधकारकाणाम्
virodhakārakāṇām
|
Locative |
विरोधकारके
virodhakārake
|
विरोधकारकयोः
virodhakārakayoḥ
|
विरोधकारकेषु
virodhakārakeṣu
|