| Singular | Dual | Plural |
Nominative |
विरोधकृत्
virodhakṛt
|
विरोधकृतौ
virodhakṛtau
|
विरोधकृतः
virodhakṛtaḥ
|
Vocative |
विरोधकृत्
virodhakṛt
|
विरोधकृतौ
virodhakṛtau
|
विरोधकृतः
virodhakṛtaḥ
|
Accusative |
विरोधकृतम्
virodhakṛtam
|
विरोधकृतौ
virodhakṛtau
|
विरोधकृतः
virodhakṛtaḥ
|
Instrumental |
विरोधकृता
virodhakṛtā
|
विरोधकृद्भ्याम्
virodhakṛdbhyām
|
विरोधकृद्भिः
virodhakṛdbhiḥ
|
Dative |
विरोधकृते
virodhakṛte
|
विरोधकृद्भ्याम्
virodhakṛdbhyām
|
विरोधकृद्भ्यः
virodhakṛdbhyaḥ
|
Ablative |
विरोधकृतः
virodhakṛtaḥ
|
विरोधकृद्भ्याम्
virodhakṛdbhyām
|
विरोधकृद्भ्यः
virodhakṛdbhyaḥ
|
Genitive |
विरोधकृतः
virodhakṛtaḥ
|
विरोधकृतोः
virodhakṛtoḥ
|
विरोधकृताम्
virodhakṛtām
|
Locative |
विरोधकृति
virodhakṛti
|
विरोधकृतोः
virodhakṛtoḥ
|
विरोधकृत्सु
virodhakṛtsu
|