Sanskrit tools

Sanskrit declension


Declension of विरोधकृत् virodhakṛt, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative विरोधकृत् virodhakṛt
विरोधकृतौ virodhakṛtau
विरोधकृतः virodhakṛtaḥ
Vocative विरोधकृत् virodhakṛt
विरोधकृतौ virodhakṛtau
विरोधकृतः virodhakṛtaḥ
Accusative विरोधकृतम् virodhakṛtam
विरोधकृतौ virodhakṛtau
विरोधकृतः virodhakṛtaḥ
Instrumental विरोधकृता virodhakṛtā
विरोधकृद्भ्याम् virodhakṛdbhyām
विरोधकृद्भिः virodhakṛdbhiḥ
Dative विरोधकृते virodhakṛte
विरोधकृद्भ्याम् virodhakṛdbhyām
विरोधकृद्भ्यः virodhakṛdbhyaḥ
Ablative विरोधकृतः virodhakṛtaḥ
विरोधकृद्भ्याम् virodhakṛdbhyām
विरोधकृद्भ्यः virodhakṛdbhyaḥ
Genitive विरोधकृतः virodhakṛtaḥ
विरोधकृतोः virodhakṛtoḥ
विरोधकृताम् virodhakṛtām
Locative विरोधकृति virodhakṛti
विरोधकृतोः virodhakṛtoḥ
विरोधकृत्सु virodhakṛtsu