| Singular | Dual | Plural |
Nominative |
विरोधफलम्
virodhaphalam
|
विरोधफले
virodhaphale
|
विरोधफलानि
virodhaphalāni
|
Vocative |
विरोधफल
virodhaphala
|
विरोधफले
virodhaphale
|
विरोधफलानि
virodhaphalāni
|
Accusative |
विरोधफलम्
virodhaphalam
|
विरोधफले
virodhaphale
|
विरोधफलानि
virodhaphalāni
|
Instrumental |
विरोधफलेन
virodhaphalena
|
विरोधफलाभ्याम्
virodhaphalābhyām
|
विरोधफलैः
virodhaphalaiḥ
|
Dative |
विरोधफलाय
virodhaphalāya
|
विरोधफलाभ्याम्
virodhaphalābhyām
|
विरोधफलेभ्यः
virodhaphalebhyaḥ
|
Ablative |
विरोधफलात्
virodhaphalāt
|
विरोधफलाभ्याम्
virodhaphalābhyām
|
विरोधफलेभ्यः
virodhaphalebhyaḥ
|
Genitive |
विरोधफलस्य
virodhaphalasya
|
विरोधफलयोः
virodhaphalayoḥ
|
विरोधफलानाम्
virodhaphalānām
|
Locative |
विरोधफले
virodhaphale
|
विरोधफलयोः
virodhaphalayoḥ
|
विरोधफलेषु
virodhaphaleṣu
|