Sanskrit tools

Sanskrit declension


Declension of विरोधभाज् virodhabhāj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विरोधभाक् virodhabhāk
विरोधभाजौ virodhabhājau
विरोधभाजः virodhabhājaḥ
Vocative विरोधभाक् virodhabhāk
विरोधभाजौ virodhabhājau
विरोधभाजः virodhabhājaḥ
Accusative विरोधभाजम् virodhabhājam
विरोधभाजौ virodhabhājau
विरोधभाजः virodhabhājaḥ
Instrumental विरोधभाजा virodhabhājā
विरोधभाग्भ्याम् virodhabhāgbhyām
विरोधभाग्भिः virodhabhāgbhiḥ
Dative विरोधभाजे virodhabhāje
विरोधभाग्भ्याम् virodhabhāgbhyām
विरोधभाग्भ्यः virodhabhāgbhyaḥ
Ablative विरोधभाजः virodhabhājaḥ
विरोधभाग्भ्याम् virodhabhāgbhyām
विरोधभाग्भ्यः virodhabhāgbhyaḥ
Genitive विरोधभाजः virodhabhājaḥ
विरोधभाजोः virodhabhājoḥ
विरोधभाजाम् virodhabhājām
Locative विरोधभाजि virodhabhāji
विरोधभाजोः virodhabhājoḥ
विरोधभाक्षु virodhabhākṣu