| Singular | Dual | Plural |
Nominative |
विरोधभाक्
virodhabhāk
|
विरोधभाजौ
virodhabhājau
|
विरोधभाजः
virodhabhājaḥ
|
Vocative |
विरोधभाक्
virodhabhāk
|
विरोधभाजौ
virodhabhājau
|
विरोधभाजः
virodhabhājaḥ
|
Accusative |
विरोधभाजम्
virodhabhājam
|
विरोधभाजौ
virodhabhājau
|
विरोधभाजः
virodhabhājaḥ
|
Instrumental |
विरोधभाजा
virodhabhājā
|
विरोधभाग्भ्याम्
virodhabhāgbhyām
|
विरोधभाग्भिः
virodhabhāgbhiḥ
|
Dative |
विरोधभाजे
virodhabhāje
|
विरोधभाग्भ्याम्
virodhabhāgbhyām
|
विरोधभाग्भ्यः
virodhabhāgbhyaḥ
|
Ablative |
विरोधभाजः
virodhabhājaḥ
|
विरोधभाग्भ्याम्
virodhabhāgbhyām
|
विरोधभाग्भ्यः
virodhabhāgbhyaḥ
|
Genitive |
विरोधभाजः
virodhabhājaḥ
|
विरोधभाजोः
virodhabhājoḥ
|
विरोधभाजाम्
virodhabhājām
|
Locative |
विरोधभाजि
virodhabhāji
|
विरोधभाजोः
virodhabhājoḥ
|
विरोधभाक्षु
virodhabhākṣu
|