| Singular | Dual | Plural |
Nominative |
विरोधवान्
virodhavān
|
विरोधवन्तौ
virodhavantau
|
विरोधवन्तः
virodhavantaḥ
|
Vocative |
विरोधवन्
virodhavan
|
विरोधवन्तौ
virodhavantau
|
विरोधवन्तः
virodhavantaḥ
|
Accusative |
विरोधवन्तम्
virodhavantam
|
विरोधवन्तौ
virodhavantau
|
विरोधवतः
virodhavataḥ
|
Instrumental |
विरोधवता
virodhavatā
|
विरोधवद्भ्याम्
virodhavadbhyām
|
विरोधवद्भिः
virodhavadbhiḥ
|
Dative |
विरोधवते
virodhavate
|
विरोधवद्भ्याम्
virodhavadbhyām
|
विरोधवद्भ्यः
virodhavadbhyaḥ
|
Ablative |
विरोधवतः
virodhavataḥ
|
विरोधवद्भ्याम्
virodhavadbhyām
|
विरोधवद्भ्यः
virodhavadbhyaḥ
|
Genitive |
विरोधवतः
virodhavataḥ
|
विरोधवतोः
virodhavatoḥ
|
विरोधवताम्
virodhavatām
|
Locative |
विरोधवति
virodhavati
|
विरोधवतोः
virodhavatoḥ
|
विरोधवत्सु
virodhavatsu
|