Sanskrit tools

Sanskrit declension


Declension of विरोधवत् virodhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विरोधवान् virodhavān
विरोधवन्तौ virodhavantau
विरोधवन्तः virodhavantaḥ
Vocative विरोधवन् virodhavan
विरोधवन्तौ virodhavantau
विरोधवन्तः virodhavantaḥ
Accusative विरोधवन्तम् virodhavantam
विरोधवन्तौ virodhavantau
विरोधवतः virodhavataḥ
Instrumental विरोधवता virodhavatā
विरोधवद्भ्याम् virodhavadbhyām
विरोधवद्भिः virodhavadbhiḥ
Dative विरोधवते virodhavate
विरोधवद्भ्याम् virodhavadbhyām
विरोधवद्भ्यः virodhavadbhyaḥ
Ablative विरोधवतः virodhavataḥ
विरोधवद्भ्याम् virodhavadbhyām
विरोधवद्भ्यः virodhavadbhyaḥ
Genitive विरोधवतः virodhavataḥ
विरोधवतोः virodhavatoḥ
विरोधवताम् virodhavatām
Locative विरोधवति virodhavati
विरोधवतोः virodhavatoḥ
विरोधवत्सु virodhavatsu