| Singular | Dual | Plural |
Nominative |
विरोधवत्
virodhavat
|
विरोधवती
virodhavatī
|
विरोधवन्ति
virodhavanti
|
Vocative |
विरोधवत्
virodhavat
|
विरोधवती
virodhavatī
|
विरोधवन्ति
virodhavanti
|
Accusative |
विरोधवत्
virodhavat
|
विरोधवती
virodhavatī
|
विरोधवन्ति
virodhavanti
|
Instrumental |
विरोधवता
virodhavatā
|
विरोधवद्भ्याम्
virodhavadbhyām
|
विरोधवद्भिः
virodhavadbhiḥ
|
Dative |
विरोधवते
virodhavate
|
विरोधवद्भ्याम्
virodhavadbhyām
|
विरोधवद्भ्यः
virodhavadbhyaḥ
|
Ablative |
विरोधवतः
virodhavataḥ
|
विरोधवद्भ्याम्
virodhavadbhyām
|
विरोधवद्भ्यः
virodhavadbhyaḥ
|
Genitive |
विरोधवतः
virodhavataḥ
|
विरोधवतोः
virodhavatoḥ
|
विरोधवताम्
virodhavatām
|
Locative |
विरोधवति
virodhavati
|
विरोधवतोः
virodhavatoḥ
|
विरोधवत्सु
virodhavatsu
|