| Singular | Dual | Plural |
Nominative |
विरोधशमनम्
virodhaśamanam
|
विरोधशमने
virodhaśamane
|
विरोधशमनानि
virodhaśamanāni
|
Vocative |
विरोधशमन
virodhaśamana
|
विरोधशमने
virodhaśamane
|
विरोधशमनानि
virodhaśamanāni
|
Accusative |
विरोधशमनम्
virodhaśamanam
|
विरोधशमने
virodhaśamane
|
विरोधशमनानि
virodhaśamanāni
|
Instrumental |
विरोधशमनेन
virodhaśamanena
|
विरोधशमनाभ्याम्
virodhaśamanābhyām
|
विरोधशमनैः
virodhaśamanaiḥ
|
Dative |
विरोधशमनाय
virodhaśamanāya
|
विरोधशमनाभ्याम्
virodhaśamanābhyām
|
विरोधशमनेभ्यः
virodhaśamanebhyaḥ
|
Ablative |
विरोधशमनात्
virodhaśamanāt
|
विरोधशमनाभ्याम्
virodhaśamanābhyām
|
विरोधशमनेभ्यः
virodhaśamanebhyaḥ
|
Genitive |
विरोधशमनस्य
virodhaśamanasya
|
विरोधशमनयोः
virodhaśamanayoḥ
|
विरोधशमनानाम्
virodhaśamanānām
|
Locative |
विरोधशमने
virodhaśamane
|
विरोधशमनयोः
virodhaśamanayoḥ
|
विरोधशमनेषु
virodhaśamaneṣu
|