Sanskrit tools

Sanskrit declension


Declension of विरोधशमन virodhaśamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधशमनम् virodhaśamanam
विरोधशमने virodhaśamane
विरोधशमनानि virodhaśamanāni
Vocative विरोधशमन virodhaśamana
विरोधशमने virodhaśamane
विरोधशमनानि virodhaśamanāni
Accusative विरोधशमनम् virodhaśamanam
विरोधशमने virodhaśamane
विरोधशमनानि virodhaśamanāni
Instrumental विरोधशमनेन virodhaśamanena
विरोधशमनाभ्याम् virodhaśamanābhyām
विरोधशमनैः virodhaśamanaiḥ
Dative विरोधशमनाय virodhaśamanāya
विरोधशमनाभ्याम् virodhaśamanābhyām
विरोधशमनेभ्यः virodhaśamanebhyaḥ
Ablative विरोधशमनात् virodhaśamanāt
विरोधशमनाभ्याम् virodhaśamanābhyām
विरोधशमनेभ्यः virodhaśamanebhyaḥ
Genitive विरोधशमनस्य virodhaśamanasya
विरोधशमनयोः virodhaśamanayoḥ
विरोधशमनानाम् virodhaśamanānām
Locative विरोधशमने virodhaśamane
विरोधशमनयोः virodhaśamanayoḥ
विरोधशमनेषु virodhaśamaneṣu