| Singular | Dual | Plural |
Nominative |
विरोधोद्धारः
virodhoddhāraḥ
|
विरोधोद्धारौ
virodhoddhārau
|
विरोधोद्धाराः
virodhoddhārāḥ
|
Vocative |
विरोधोद्धार
virodhoddhāra
|
विरोधोद्धारौ
virodhoddhārau
|
विरोधोद्धाराः
virodhoddhārāḥ
|
Accusative |
विरोधोद्धारम्
virodhoddhāram
|
विरोधोद्धारौ
virodhoddhārau
|
विरोधोद्धारान्
virodhoddhārān
|
Instrumental |
विरोधोद्धारेण
virodhoddhāreṇa
|
विरोधोद्धाराभ्याम्
virodhoddhārābhyām
|
विरोधोद्धारैः
virodhoddhāraiḥ
|
Dative |
विरोधोद्धाराय
virodhoddhārāya
|
विरोधोद्धाराभ्याम्
virodhoddhārābhyām
|
विरोधोद्धारेभ्यः
virodhoddhārebhyaḥ
|
Ablative |
विरोधोद्धारात्
virodhoddhārāt
|
विरोधोद्धाराभ्याम्
virodhoddhārābhyām
|
विरोधोद्धारेभ्यः
virodhoddhārebhyaḥ
|
Genitive |
विरोधोद्धारस्य
virodhoddhārasya
|
विरोधोद्धारयोः
virodhoddhārayoḥ
|
विरोधोद्धाराणाम्
virodhoddhārāṇām
|
Locative |
विरोधोद्धारे
virodhoddhāre
|
विरोधोद्धारयोः
virodhoddhārayoḥ
|
विरोधोद्धारेषु
virodhoddhāreṣu
|