Sanskrit tools

Sanskrit declension


Declension of विरोधन virodhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधनः virodhanaḥ
विरोधनौ virodhanau
विरोधनाः virodhanāḥ
Vocative विरोधन virodhana
विरोधनौ virodhanau
विरोधनाः virodhanāḥ
Accusative विरोधनम् virodhanam
विरोधनौ virodhanau
विरोधनान् virodhanān
Instrumental विरोधनेन virodhanena
विरोधनाभ्याम् virodhanābhyām
विरोधनैः virodhanaiḥ
Dative विरोधनाय virodhanāya
विरोधनाभ्याम् virodhanābhyām
विरोधनेभ्यः virodhanebhyaḥ
Ablative विरोधनात् virodhanāt
विरोधनाभ्याम् virodhanābhyām
विरोधनेभ्यः virodhanebhyaḥ
Genitive विरोधनस्य virodhanasya
विरोधनयोः virodhanayoḥ
विरोधनानाम् virodhanānām
Locative विरोधने virodhane
विरोधनयोः virodhanayoḥ
विरोधनेषु virodhaneṣu