| Singular | Dual | Plural |
Nominative |
विरोधनम्
virodhanam
|
विरोधने
virodhane
|
विरोधनानि
virodhanāni
|
Vocative |
विरोधन
virodhana
|
विरोधने
virodhane
|
विरोधनानि
virodhanāni
|
Accusative |
विरोधनम्
virodhanam
|
विरोधने
virodhane
|
विरोधनानि
virodhanāni
|
Instrumental |
विरोधनेन
virodhanena
|
विरोधनाभ्याम्
virodhanābhyām
|
विरोधनैः
virodhanaiḥ
|
Dative |
विरोधनाय
virodhanāya
|
विरोधनाभ्याम्
virodhanābhyām
|
विरोधनेभ्यः
virodhanebhyaḥ
|
Ablative |
विरोधनात्
virodhanāt
|
विरोधनाभ्याम्
virodhanābhyām
|
विरोधनेभ्यः
virodhanebhyaḥ
|
Genitive |
विरोधनस्य
virodhanasya
|
विरोधनयोः
virodhanayoḥ
|
विरोधनानाम्
virodhanānām
|
Locative |
विरोधने
virodhane
|
विरोधनयोः
virodhanayoḥ
|
विरोधनेषु
virodhaneṣu
|