| Singular | Dual | Plural |
Nominative |
विरोधियोधः
virodhiyodhaḥ
|
विरोधियोधौ
virodhiyodhau
|
विरोधियोधाः
virodhiyodhāḥ
|
Vocative |
विरोधियोध
virodhiyodha
|
विरोधियोधौ
virodhiyodhau
|
विरोधियोधाः
virodhiyodhāḥ
|
Accusative |
विरोधियोधम्
virodhiyodham
|
विरोधियोधौ
virodhiyodhau
|
विरोधियोधान्
virodhiyodhān
|
Instrumental |
विरोधियोधेन
virodhiyodhena
|
विरोधियोधाभ्याम्
virodhiyodhābhyām
|
विरोधियोधैः
virodhiyodhaiḥ
|
Dative |
विरोधियोधाय
virodhiyodhāya
|
विरोधियोधाभ्याम्
virodhiyodhābhyām
|
विरोधियोधेभ्यः
virodhiyodhebhyaḥ
|
Ablative |
विरोधियोधात्
virodhiyodhāt
|
विरोधियोधाभ्याम्
virodhiyodhābhyām
|
विरोधियोधेभ्यः
virodhiyodhebhyaḥ
|
Genitive |
विरोधियोधस्य
virodhiyodhasya
|
विरोधियोधयोः
virodhiyodhayoḥ
|
विरोधियोधानाम्
virodhiyodhānām
|
Locative |
विरोधियोधे
virodhiyodhe
|
विरोधियोधयोः
virodhiyodhayoḥ
|
विरोधियोधेषु
virodhiyodheṣu
|