| Singular | Dual | Plural |
Nominative |
विरोधितम्
virodhitam
|
विरोधिते
virodhite
|
विरोधितानि
virodhitāni
|
Vocative |
विरोधित
virodhita
|
विरोधिते
virodhite
|
विरोधितानि
virodhitāni
|
Accusative |
विरोधितम्
virodhitam
|
विरोधिते
virodhite
|
विरोधितानि
virodhitāni
|
Instrumental |
विरोधितेन
virodhitena
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधितैः
virodhitaiḥ
|
Dative |
विरोधिताय
virodhitāya
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधितेभ्यः
virodhitebhyaḥ
|
Ablative |
विरोधितात्
virodhitāt
|
विरोधिताभ्याम्
virodhitābhyām
|
विरोधितेभ्यः
virodhitebhyaḥ
|
Genitive |
विरोधितस्य
virodhitasya
|
विरोधितयोः
virodhitayoḥ
|
विरोधितानाम्
virodhitānām
|
Locative |
विरोधिते
virodhite
|
विरोधितयोः
virodhitayoḥ
|
विरोधितेषु
virodhiteṣu
|