Singular | Dual | Plural | |
Nominative |
विरोधी
virodhī |
विरोधिनौ
virodhinau |
विरोधिनः
virodhinaḥ |
Vocative |
विरोधिन्
virodhin |
विरोधिनौ
virodhinau |
विरोधिनः
virodhinaḥ |
Accusative |
विरोधिनम्
virodhinam |
विरोधिनौ
virodhinau |
विरोधिनः
virodhinaḥ |
Instrumental |
विरोधिना
virodhinā |
विरोधिभ्याम्
virodhibhyām |
विरोधिभिः
virodhibhiḥ |
Dative |
विरोधिने
virodhine |
विरोधिभ्याम्
virodhibhyām |
विरोधिभ्यः
virodhibhyaḥ |
Ablative |
विरोधिनः
virodhinaḥ |
विरोधिभ्याम्
virodhibhyām |
विरोधिभ्यः
virodhibhyaḥ |
Genitive |
विरोधिनः
virodhinaḥ |
विरोधिनोः
virodhinoḥ |
विरोधिनाम्
virodhinām |
Locative |
विरोधिनि
virodhini |
विरोधिनोः
virodhinoḥ |
विरोधिषु
virodhiṣu |