| Singular | Dual | Plural |
Nominative |
विरोध्या
virodhyā
|
विरोध्ये
virodhye
|
विरोध्याः
virodhyāḥ
|
Vocative |
विरोध्ये
virodhye
|
विरोध्ये
virodhye
|
विरोध्याः
virodhyāḥ
|
Accusative |
विरोध्याम्
virodhyām
|
विरोध्ये
virodhye
|
विरोध्याः
virodhyāḥ
|
Instrumental |
विरोध्यया
virodhyayā
|
विरोध्याभ्याम्
virodhyābhyām
|
विरोध्याभिः
virodhyābhiḥ
|
Dative |
विरोध्यायै
virodhyāyai
|
विरोध्याभ्याम्
virodhyābhyām
|
विरोध्याभ्यः
virodhyābhyaḥ
|
Ablative |
विरोध्यायाः
virodhyāyāḥ
|
विरोध्याभ्याम्
virodhyābhyām
|
विरोध्याभ्यः
virodhyābhyaḥ
|
Genitive |
विरोध्यायाः
virodhyāyāḥ
|
विरोध्ययोः
virodhyayoḥ
|
विरोध्यानाम्
virodhyānām
|
Locative |
विरोध्यायाम्
virodhyāyām
|
विरोध्ययोः
virodhyayoḥ
|
विरोध्यासु
virodhyāsu
|