Sanskrit tools

Sanskrit declension


Declension of विरुष्ट viruṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरुष्टः viruṣṭaḥ
विरुष्टौ viruṣṭau
विरुष्टाः viruṣṭāḥ
Vocative विरुष्ट viruṣṭa
विरुष्टौ viruṣṭau
विरुष्टाः viruṣṭāḥ
Accusative विरुष्टम् viruṣṭam
विरुष्टौ viruṣṭau
विरुष्टान् viruṣṭān
Instrumental विरुष्टेन viruṣṭena
विरुष्टाभ्याम् viruṣṭābhyām
विरुष्टैः viruṣṭaiḥ
Dative विरुष्टाय viruṣṭāya
विरुष्टाभ्याम् viruṣṭābhyām
विरुष्टेभ्यः viruṣṭebhyaḥ
Ablative विरुष्टात् viruṣṭāt
विरुष्टाभ्याम् viruṣṭābhyām
विरुष्टेभ्यः viruṣṭebhyaḥ
Genitive विरुष्टस्य viruṣṭasya
विरुष्टयोः viruṣṭayoḥ
विरुष्टानाम् viruṣṭānām
Locative विरुष्टे viruṣṭe
विरुष्टयोः viruṣṭayoḥ
विरुष्टेषु viruṣṭeṣu