Singular | Dual | Plural | |
Nominative |
विरुष्टः
viruṣṭaḥ |
विरुष्टौ
viruṣṭau |
विरुष्टाः
viruṣṭāḥ |
Vocative |
विरुष्ट
viruṣṭa |
विरुष्टौ
viruṣṭau |
विरुष्टाः
viruṣṭāḥ |
Accusative |
विरुष्टम्
viruṣṭam |
विरुष्टौ
viruṣṭau |
विरुष्टान्
viruṣṭān |
Instrumental |
विरुष्टेन
viruṣṭena |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टैः
viruṣṭaiḥ |
Dative |
विरुष्टाय
viruṣṭāya |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टेभ्यः
viruṣṭebhyaḥ |
Ablative |
विरुष्टात्
viruṣṭāt |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टेभ्यः
viruṣṭebhyaḥ |
Genitive |
विरुष्टस्य
viruṣṭasya |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टानाम्
viruṣṭānām |
Locative |
विरुष्टे
viruṣṭe |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टेषु
viruṣṭeṣu |