Sanskrit tools

Sanskrit declension


Declension of विरूढ virūḍha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढः virūḍhaḥ
विरूढौ virūḍhau
विरूढाः virūḍhāḥ
Vocative विरूढ virūḍha
विरूढौ virūḍhau
विरूढाः virūḍhāḥ
Accusative विरूढम् virūḍham
विरूढौ virūḍhau
विरूढान् virūḍhān
Instrumental विरूढेन virūḍhena
विरूढाभ्याम् virūḍhābhyām
विरूढैः virūḍhaiḥ
Dative विरूढाय virūḍhāya
विरूढाभ्याम् virūḍhābhyām
विरूढेभ्यः virūḍhebhyaḥ
Ablative विरूढात् virūḍhāt
विरूढाभ्याम् virūḍhābhyām
विरूढेभ्यः virūḍhebhyaḥ
Genitive विरूढस्य virūḍhasya
विरूढयोः virūḍhayoḥ
विरूढानाम् virūḍhānām
Locative विरूढे virūḍhe
विरूढयोः virūḍhayoḥ
विरूढेषु virūḍheṣu