Singular | Dual | Plural | |
Nominative |
विरूढः
virūḍhaḥ |
विरूढौ
virūḍhau |
विरूढाः
virūḍhāḥ |
Vocative |
विरूढ
virūḍha |
विरूढौ
virūḍhau |
विरूढाः
virūḍhāḥ |
Accusative |
विरूढम्
virūḍham |
विरूढौ
virūḍhau |
विरूढान्
virūḍhān |
Instrumental |
विरूढेन
virūḍhena |
विरूढाभ्याम्
virūḍhābhyām |
विरूढैः
virūḍhaiḥ |
Dative |
विरूढाय
virūḍhāya |
विरूढाभ्याम्
virūḍhābhyām |
विरूढेभ्यः
virūḍhebhyaḥ |
Ablative |
विरूढात्
virūḍhāt |
विरूढाभ्याम्
virūḍhābhyām |
विरूढेभ्यः
virūḍhebhyaḥ |
Genitive |
विरूढस्य
virūḍhasya |
विरूढयोः
virūḍhayoḥ |
विरूढानाम्
virūḍhānām |
Locative |
विरूढे
virūḍhe |
विरूढयोः
virūḍhayoḥ |
विरूढेषु
virūḍheṣu |