Sanskrit tools

Sanskrit declension


Declension of विरूध virūdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूधः virūdhaḥ
विरूधौ virūdhau
विरूधाः virūdhāḥ
Vocative विरूध virūdha
विरूधौ virūdhau
विरूधाः virūdhāḥ
Accusative विरूधम् virūdham
विरूधौ virūdhau
विरूधान् virūdhān
Instrumental विरूधेन virūdhena
विरूधाभ्याम् virūdhābhyām
विरूधैः virūdhaiḥ
Dative विरूधाय virūdhāya
विरूधाभ्याम् virūdhābhyām
विरूधेभ्यः virūdhebhyaḥ
Ablative विरूधात् virūdhāt
विरूधाभ्याम् virūdhābhyām
विरूधेभ्यः virūdhebhyaḥ
Genitive विरूधस्य virūdhasya
विरूधयोः virūdhayoḥ
विरूधानाम् virūdhānām
Locative विरूधे virūdhe
विरूधयोः virūdhayoḥ
विरूधेषु virūdheṣu