Sanskrit tools

Sanskrit declension


Declension of विरूढतृणाङ्कुर virūḍhatṛṇāṅkura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढतृणाङ्कुरम् virūḍhatṛṇāṅkuram
विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुराणि virūḍhatṛṇāṅkurāṇi
Vocative विरूढतृणाङ्कुर virūḍhatṛṇāṅkura
विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुराणि virūḍhatṛṇāṅkurāṇi
Accusative विरूढतृणाङ्कुरम् virūḍhatṛṇāṅkuram
विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुराणि virūḍhatṛṇāṅkurāṇi
Instrumental विरूढतृणाङ्कुरेण virūḍhatṛṇāṅkureṇa
विरूढतृणाङ्कुराभ्याम् virūḍhatṛṇāṅkurābhyām
विरूढतृणाङ्कुरैः virūḍhatṛṇāṅkuraiḥ
Dative विरूढतृणाङ्कुराय virūḍhatṛṇāṅkurāya
विरूढतृणाङ्कुराभ्याम् virūḍhatṛṇāṅkurābhyām
विरूढतृणाङ्कुरेभ्यः virūḍhatṛṇāṅkurebhyaḥ
Ablative विरूढतृणाङ्कुरात् virūḍhatṛṇāṅkurāt
विरूढतृणाङ्कुराभ्याम् virūḍhatṛṇāṅkurābhyām
विरूढतृणाङ्कुरेभ्यः virūḍhatṛṇāṅkurebhyaḥ
Genitive विरूढतृणाङ्कुरस्य virūḍhatṛṇāṅkurasya
विरूढतृणाङ्कुरयोः virūḍhatṛṇāṅkurayoḥ
विरूढतृणाङ्कुराणाम् virūḍhatṛṇāṅkurāṇām
Locative विरूढतृणाङ्कुरे virūḍhatṛṇāṅkure
विरूढतृणाङ्कुरयोः virūḍhatṛṇāṅkurayoḥ
विरूढतृणाङ्कुरेषु virūḍhatṛṇāṅkureṣu