Sanskrit tools

Sanskrit declension


Declension of विरूढबोध virūḍhabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढबोधः virūḍhabodhaḥ
विरूढबोधौ virūḍhabodhau
विरूढबोधाः virūḍhabodhāḥ
Vocative विरूढबोध virūḍhabodha
विरूढबोधौ virūḍhabodhau
विरूढबोधाः virūḍhabodhāḥ
Accusative विरूढबोधम् virūḍhabodham
विरूढबोधौ virūḍhabodhau
विरूढबोधान् virūḍhabodhān
Instrumental विरूढबोधेन virūḍhabodhena
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधैः virūḍhabodhaiḥ
Dative विरूढबोधाय virūḍhabodhāya
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधेभ्यः virūḍhabodhebhyaḥ
Ablative विरूढबोधात् virūḍhabodhāt
विरूढबोधाभ्याम् virūḍhabodhābhyām
विरूढबोधेभ्यः virūḍhabodhebhyaḥ
Genitive विरूढबोधस्य virūḍhabodhasya
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधानाम् virūḍhabodhānām
Locative विरूढबोधे virūḍhabodhe
विरूढबोधयोः virūḍhabodhayoḥ
विरूढबोधेषु virūḍhabodheṣu