| Singular | Dual | Plural |
Nominative |
विरूढबोधः
virūḍhabodhaḥ
|
विरूढबोधौ
virūḍhabodhau
|
विरूढबोधाः
virūḍhabodhāḥ
|
Vocative |
विरूढबोध
virūḍhabodha
|
विरूढबोधौ
virūḍhabodhau
|
विरूढबोधाः
virūḍhabodhāḥ
|
Accusative |
विरूढबोधम्
virūḍhabodham
|
विरूढबोधौ
virūḍhabodhau
|
विरूढबोधान्
virūḍhabodhān
|
Instrumental |
विरूढबोधेन
virūḍhabodhena
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधैः
virūḍhabodhaiḥ
|
Dative |
विरूढबोधाय
virūḍhabodhāya
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधेभ्यः
virūḍhabodhebhyaḥ
|
Ablative |
विरूढबोधात्
virūḍhabodhāt
|
विरूढबोधाभ्याम्
virūḍhabodhābhyām
|
विरूढबोधेभ्यः
virūḍhabodhebhyaḥ
|
Genitive |
विरूढबोधस्य
virūḍhabodhasya
|
विरूढबोधयोः
virūḍhabodhayoḥ
|
विरूढबोधानाम्
virūḍhabodhānām
|
Locative |
विरूढबोधे
virūḍhabodhe
|
विरूढबोधयोः
virūḍhabodhayoḥ
|
विरूढबोधेषु
virūḍhabodheṣu
|