Sanskrit tools

Sanskrit declension


Declension of विरूढक virūḍhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूढकम् virūḍhakam
विरूढके virūḍhake
विरूढकानि virūḍhakāni
Vocative विरूढक virūḍhaka
विरूढके virūḍhake
विरूढकानि virūḍhakāni
Accusative विरूढकम् virūḍhakam
विरूढके virūḍhake
विरूढकानि virūḍhakāni
Instrumental विरूढकेन virūḍhakena
विरूढकाभ्याम् virūḍhakābhyām
विरूढकैः virūḍhakaiḥ
Dative विरूढकाय virūḍhakāya
विरूढकाभ्याम् virūḍhakābhyām
विरूढकेभ्यः virūḍhakebhyaḥ
Ablative विरूढकात् virūḍhakāt
विरूढकाभ्याम् virūḍhakābhyām
विरूढकेभ्यः virūḍhakebhyaḥ
Genitive विरूढकस्य virūḍhakasya
विरूढकयोः virūḍhakayoḥ
विरूढकानाम् virūḍhakānām
Locative विरूढके virūḍhake
विरूढकयोः virūḍhakayoḥ
विरूढकेषु virūḍhakeṣu