Sanskrit tools

Sanskrit declension


Declension of विरोपिता viropitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोपिता viropitā
विरोपिते viropite
विरोपिताः viropitāḥ
Vocative विरोपिते viropite
विरोपिते viropite
विरोपिताः viropitāḥ
Accusative विरोपिताम् viropitām
विरोपिते viropite
विरोपिताः viropitāḥ
Instrumental विरोपितया viropitayā
विरोपिताभ्याम् viropitābhyām
विरोपिताभिः viropitābhiḥ
Dative विरोपितायै viropitāyai
विरोपिताभ्याम् viropitābhyām
विरोपिताभ्यः viropitābhyaḥ
Ablative विरोपितायाः viropitāyāḥ
विरोपिताभ्याम् viropitābhyām
विरोपिताभ्यः viropitābhyaḥ
Genitive विरोपितायाः viropitāyāḥ
विरोपितयोः viropitayoḥ
विरोपितानाम् viropitānām
Locative विरोपितायाम् viropitāyām
विरोपितयोः viropitayoḥ
विरोपितासु viropitāsu