| Singular | Dual | Plural |
Nominative |
विरूक्षणः
virūkṣaṇaḥ
|
विरूक्षणौ
virūkṣaṇau
|
विरूक्षणाः
virūkṣaṇāḥ
|
Vocative |
विरूक्षण
virūkṣaṇa
|
विरूक्षणौ
virūkṣaṇau
|
विरूक्षणाः
virūkṣaṇāḥ
|
Accusative |
विरूक्षणम्
virūkṣaṇam
|
विरूक्षणौ
virūkṣaṇau
|
विरूक्षणान्
virūkṣaṇān
|
Instrumental |
विरूक्षणेन
virūkṣaṇena
|
विरूक्षणाभ्याम्
virūkṣaṇābhyām
|
विरूक्षणैः
virūkṣaṇaiḥ
|
Dative |
विरूक्षणाय
virūkṣaṇāya
|
विरूक्षणाभ्याम्
virūkṣaṇābhyām
|
विरूक्षणेभ्यः
virūkṣaṇebhyaḥ
|
Ablative |
विरूक्षणात्
virūkṣaṇāt
|
विरूक्षणाभ्याम्
virūkṣaṇābhyām
|
विरूक्षणेभ्यः
virūkṣaṇebhyaḥ
|
Genitive |
विरूक्षणस्य
virūkṣaṇasya
|
विरूक्षणयोः
virūkṣaṇayoḥ
|
विरूक्षणानाम्
virūkṣaṇānām
|
Locative |
विरूक्षणे
virūkṣaṇe
|
विरूक्षणयोः
virūkṣaṇayoḥ
|
विरूक्षणेषु
virūkṣaṇeṣu
|