Sanskrit tools

Sanskrit declension


Declension of विरूक्षण virūkṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूक्षणः virūkṣaṇaḥ
विरूक्षणौ virūkṣaṇau
विरूक्षणाः virūkṣaṇāḥ
Vocative विरूक्षण virūkṣaṇa
विरूक्षणौ virūkṣaṇau
विरूक्षणाः virūkṣaṇāḥ
Accusative विरूक्षणम् virūkṣaṇam
विरूक्षणौ virūkṣaṇau
विरूक्षणान् virūkṣaṇān
Instrumental विरूक्षणेन virūkṣaṇena
विरूक्षणाभ्याम् virūkṣaṇābhyām
विरूक्षणैः virūkṣaṇaiḥ
Dative विरूक्षणाय virūkṣaṇāya
विरूक्षणाभ्याम् virūkṣaṇābhyām
विरूक्षणेभ्यः virūkṣaṇebhyaḥ
Ablative विरूक्षणात् virūkṣaṇāt
विरूक्षणाभ्याम् virūkṣaṇābhyām
विरूक्षणेभ्यः virūkṣaṇebhyaḥ
Genitive विरूक्षणस्य virūkṣaṇasya
विरूक्षणयोः virūkṣaṇayoḥ
विरूक्षणानाम् virūkṣaṇānām
Locative विरूक्षणे virūkṣaṇe
विरूक्षणयोः virūkṣaṇayoḥ
विरूक्षणेषु virūkṣaṇeṣu