Sanskrit tools

Sanskrit declension


Declension of विरूज virūja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूजः virūjaḥ
विरूजौ virūjau
विरूजाः virūjāḥ
Vocative विरूज virūja
विरूजौ virūjau
विरूजाः virūjāḥ
Accusative विरूजम् virūjam
विरूजौ virūjau
विरूजान् virūjān
Instrumental विरूजेन virūjena
विरूजाभ्याम् virūjābhyām
विरूजैः virūjaiḥ
Dative विरूजाय virūjāya
विरूजाभ्याम् virūjābhyām
विरूजेभ्यः virūjebhyaḥ
Ablative विरूजात् virūjāt
विरूजाभ्याम् virūjābhyām
विरूजेभ्यः virūjebhyaḥ
Genitive विरूजस्य virūjasya
विरूजयोः virūjayoḥ
विरूजानाम् virūjānām
Locative विरूजे virūje
विरूजयोः virūjayoḥ
विरूजेषु virūjeṣu