Singular | Dual | Plural | |
Nominative |
विरूजः
virūjaḥ |
विरूजौ
virūjau |
विरूजाः
virūjāḥ |
Vocative |
विरूज
virūja |
विरूजौ
virūjau |
विरूजाः
virūjāḥ |
Accusative |
विरूजम्
virūjam |
विरूजौ
virūjau |
विरूजान्
virūjān |
Instrumental |
विरूजेन
virūjena |
विरूजाभ्याम्
virūjābhyām |
विरूजैः
virūjaiḥ |
Dative |
विरूजाय
virūjāya |
विरूजाभ्याम्
virūjābhyām |
विरूजेभ्यः
virūjebhyaḥ |
Ablative |
विरूजात्
virūjāt |
विरूजाभ्याम्
virūjābhyām |
विरूजेभ्यः
virūjebhyaḥ |
Genitive |
विरूजस्य
virūjasya |
विरूजयोः
virūjayoḥ |
विरूजानाम्
virūjānām |
Locative |
विरूजे
virūje |
विरूजयोः
virūjayoḥ |
विरूजेषु
virūjeṣu |