Singular | Dual | Plural | |
Nominative |
विरूपचक्षुः
virūpacakṣuḥ |
विरूपचक्षुषौ
virūpacakṣuṣau |
विरूपचक्षुषः
virūpacakṣuṣaḥ |
Vocative |
विरूपचक्षुः
virūpacakṣuḥ |
विरूपचक्षुषौ
virūpacakṣuṣau |
विरूपचक्षुषः
virūpacakṣuṣaḥ |
Accusative |
विरूपचक्षुषम्
virūpacakṣuṣam |
विरूपचक्षुषौ
virūpacakṣuṣau |
विरूपचक्षुषः
virūpacakṣuṣaḥ |
Instrumental |
विरूपचक्षुषा
virūpacakṣuṣā |
विरूपचक्षुर्भ्याम्
virūpacakṣurbhyām |
विरूपचक्षुर्भिः
virūpacakṣurbhiḥ |
Dative |
विरूपचक्षुषे
virūpacakṣuṣe |
विरूपचक्षुर्भ्याम्
virūpacakṣurbhyām |
विरूपचक्षुर्भ्यः
virūpacakṣurbhyaḥ |
Ablative |
विरूपचक्षुषः
virūpacakṣuṣaḥ |
विरूपचक्षुर्भ्याम्
virūpacakṣurbhyām |
विरूपचक्षुर्भ्यः
virūpacakṣurbhyaḥ |
Genitive |
विरूपचक्षुषः
virūpacakṣuṣaḥ |
विरूपचक्षुषोः
virūpacakṣuṣoḥ |
विरूपचक्षुषाम्
virūpacakṣuṣām |
Locative |
विरूपचक्षुषि
virūpacakṣuṣi |
विरूपचक्षुषोः
virūpacakṣuṣoḥ |
विरूपचक्षुःषु
virūpacakṣuḥṣu विरूपचक्षुष्षु virūpacakṣuṣṣu |