Sanskrit tools

Sanskrit declension


Declension of विरूपचक्षुस् virūpacakṣus, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विरूपचक्षुः virūpacakṣuḥ
विरूपचक्षुषी virūpacakṣuṣī
विरूपचक्षूंषि virūpacakṣūṁṣi
Vocative विरूपचक्षुः virūpacakṣuḥ
विरूपचक्षुषी virūpacakṣuṣī
विरूपचक्षूंषि virūpacakṣūṁṣi
Accusative विरूपचक्षुः virūpacakṣuḥ
विरूपचक्षुषी virūpacakṣuṣī
विरूपचक्षूंषि virūpacakṣūṁṣi
Instrumental विरूपचक्षुषा virūpacakṣuṣā
विरूपचक्षुर्भ्याम् virūpacakṣurbhyām
विरूपचक्षुर्भिः virūpacakṣurbhiḥ
Dative विरूपचक्षुषे virūpacakṣuṣe
विरूपचक्षुर्भ्याम् virūpacakṣurbhyām
विरूपचक्षुर्भ्यः virūpacakṣurbhyaḥ
Ablative विरूपचक्षुषः virūpacakṣuṣaḥ
विरूपचक्षुर्भ्याम् virūpacakṣurbhyām
विरूपचक्षुर्भ्यः virūpacakṣurbhyaḥ
Genitive विरूपचक्षुषः virūpacakṣuṣaḥ
विरूपचक्षुषोः virūpacakṣuṣoḥ
विरूपचक्षुषाम् virūpacakṣuṣām
Locative विरूपचक्षुषि virūpacakṣuṣi
विरूपचक्षुषोः virūpacakṣuṣoḥ
विरूपचक्षुःषु virūpacakṣuḥṣu
विरूपचक्षुष्षु virūpacakṣuṣṣu