Singular | Dual | Plural | |
Nominative |
विरूपता
virūpatā |
विरूपते
virūpate |
विरूपताः
virūpatāḥ |
Vocative |
विरूपते
virūpate |
विरूपते
virūpate |
विरूपताः
virūpatāḥ |
Accusative |
विरूपताम्
virūpatām |
विरूपते
virūpate |
विरूपताः
virūpatāḥ |
Instrumental |
विरूपतया
virūpatayā |
विरूपताभ्याम्
virūpatābhyām |
विरूपताभिः
virūpatābhiḥ |
Dative |
विरूपतायै
virūpatāyai |
विरूपताभ्याम्
virūpatābhyām |
विरूपताभ्यः
virūpatābhyaḥ |
Ablative |
विरूपतायाः
virūpatāyāḥ |
विरूपताभ्याम्
virūpatābhyām |
विरूपताभ्यः
virūpatābhyaḥ |
Genitive |
विरूपतायाः
virūpatāyāḥ |
विरूपतयोः
virūpatayoḥ |
विरूपतानाम्
virūpatānām |
Locative |
विरूपतायाम्
virūpatāyām |
विरूपतयोः
virūpatayoḥ |
विरूपतासु
virūpatāsu |