Sanskrit tools

Sanskrit declension


Declension of विरूपशर्मन् virūpaśarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विरूपशर्मा virūpaśarmā
विरूपशर्माणौ virūpaśarmāṇau
विरूपशर्माणः virūpaśarmāṇaḥ
Vocative विरूपशर्मन् virūpaśarman
विरूपशर्माणौ virūpaśarmāṇau
विरूपशर्माणः virūpaśarmāṇaḥ
Accusative विरूपशर्माणम् virūpaśarmāṇam
विरूपशर्माणौ virūpaśarmāṇau
विरूपशर्मणः virūpaśarmaṇaḥ
Instrumental विरूपशर्मणा virūpaśarmaṇā
विरूपशर्मभ्याम् virūpaśarmabhyām
विरूपशर्मभिः virūpaśarmabhiḥ
Dative विरूपशर्मणे virūpaśarmaṇe
विरूपशर्मभ्याम् virūpaśarmabhyām
विरूपशर्मभ्यः virūpaśarmabhyaḥ
Ablative विरूपशर्मणः virūpaśarmaṇaḥ
विरूपशर्मभ्याम् virūpaśarmabhyām
विरूपशर्मभ्यः virūpaśarmabhyaḥ
Genitive विरूपशर्मणः virūpaśarmaṇaḥ
विरूपशर्मणोः virūpaśarmaṇoḥ
विरूपशर्मणाम् virūpaśarmaṇām
Locative विरूपशर्मणि virūpaśarmaṇi
विरूपशर्मणोः virūpaśarmaṇoḥ
विरूपशर्मसु virūpaśarmasu