| Singular | Dual | Plural |
Nominative |
विरूपशर्मा
virūpaśarmā
|
विरूपशर्माणौ
virūpaśarmāṇau
|
विरूपशर्माणः
virūpaśarmāṇaḥ
|
Vocative |
विरूपशर्मन्
virūpaśarman
|
विरूपशर्माणौ
virūpaśarmāṇau
|
विरूपशर्माणः
virūpaśarmāṇaḥ
|
Accusative |
विरूपशर्माणम्
virūpaśarmāṇam
|
विरूपशर्माणौ
virūpaśarmāṇau
|
विरूपशर्मणः
virūpaśarmaṇaḥ
|
Instrumental |
विरूपशर्मणा
virūpaśarmaṇā
|
विरूपशर्मभ्याम्
virūpaśarmabhyām
|
विरूपशर्मभिः
virūpaśarmabhiḥ
|
Dative |
विरूपशर्मणे
virūpaśarmaṇe
|
विरूपशर्मभ्याम्
virūpaśarmabhyām
|
विरूपशर्मभ्यः
virūpaśarmabhyaḥ
|
Ablative |
विरूपशर्मणः
virūpaśarmaṇaḥ
|
विरूपशर्मभ्याम्
virūpaśarmabhyām
|
विरूपशर्मभ्यः
virūpaśarmabhyaḥ
|
Genitive |
विरूपशर्मणः
virūpaśarmaṇaḥ
|
विरूपशर्मणोः
virūpaśarmaṇoḥ
|
विरूपशर्मणाम्
virūpaśarmaṇām
|
Locative |
विरूपशर्मणि
virūpaśarmaṇi
|
विरूपशर्मणोः
virūpaśarmaṇoḥ
|
विरूपशर्मसु
virūpaśarmasu
|