| Singular | Dual | Plural |
Nominative |
विरूपाक्षम्
virūpākṣam
|
विरूपाक्षे
virūpākṣe
|
विरूपाक्षाणि
virūpākṣāṇi
|
Vocative |
विरूपाक्ष
virūpākṣa
|
विरूपाक्षे
virūpākṣe
|
विरूपाक्षाणि
virūpākṣāṇi
|
Accusative |
विरूपाक्षम्
virūpākṣam
|
विरूपाक्षे
virūpākṣe
|
विरूपाक्षाणि
virūpākṣāṇi
|
Instrumental |
विरूपाक्षेण
virūpākṣeṇa
|
विरूपाक्षाभ्याम्
virūpākṣābhyām
|
विरूपाक्षैः
virūpākṣaiḥ
|
Dative |
विरूपाक्षाय
virūpākṣāya
|
विरूपाक्षाभ्याम्
virūpākṣābhyām
|
विरूपाक्षेभ्यः
virūpākṣebhyaḥ
|
Ablative |
विरूपाक्षात्
virūpākṣāt
|
विरूपाक्षाभ्याम्
virūpākṣābhyām
|
विरूपाक्षेभ्यः
virūpākṣebhyaḥ
|
Genitive |
विरूपाक्षस्य
virūpākṣasya
|
विरूपाक्षयोः
virūpākṣayoḥ
|
विरूपाक्षाणाम्
virūpākṣāṇām
|
Locative |
विरूपाक्षे
virūpākṣe
|
विरूपाक्षयोः
virūpākṣayoḥ
|
विरूपाक्षेषु
virūpākṣeṣu
|