Sanskrit tools

Sanskrit declension


Declension of विरूपाक्ष virūpākṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरूपाक्षम् virūpākṣam
विरूपाक्षे virūpākṣe
विरूपाक्षाणि virūpākṣāṇi
Vocative विरूपाक्ष virūpākṣa
विरूपाक्षे virūpākṣe
विरूपाक्षाणि virūpākṣāṇi
Accusative विरूपाक्षम् virūpākṣam
विरूपाक्षे virūpākṣe
विरूपाक्षाणि virūpākṣāṇi
Instrumental विरूपाक्षेण virūpākṣeṇa
विरूपाक्षाभ्याम् virūpākṣābhyām
विरूपाक्षैः virūpākṣaiḥ
Dative विरूपाक्षाय virūpākṣāya
विरूपाक्षाभ्याम् virūpākṣābhyām
विरूपाक्षेभ्यः virūpākṣebhyaḥ
Ablative विरूपाक्षात् virūpākṣāt
विरूपाक्षाभ्याम् virūpākṣābhyām
विरूपाक्षेभ्यः virūpākṣebhyaḥ
Genitive विरूपाक्षस्य virūpākṣasya
विरूपाक्षयोः virūpākṣayoḥ
विरूपाक्षाणाम् virūpākṣāṇām
Locative विरूपाक्षे virūpākṣe
विरूपाक्षयोः virūpākṣayoḥ
विरूपाक्षेषु virūpākṣeṣu