| Singular | Dual | Plural |
Nominative |
विरूपाक्षपञ्चाशन्
virūpākṣapañcāśan
|
विरूपाक्षपञ्चाशन्तौ
virūpākṣapañcāśantau
|
विरूपाक्षपञ्चाशन्तः
virūpākṣapañcāśantaḥ
|
Vocative |
विरूपाक्षपञ्चाशन्
virūpākṣapañcāśan
|
विरूपाक्षपञ्चाशन्तौ
virūpākṣapañcāśantau
|
विरूपाक्षपञ्चाशन्तः
virūpākṣapañcāśantaḥ
|
Accusative |
विरूपाक्षपञ्चाशन्तम्
virūpākṣapañcāśantam
|
विरूपाक्षपञ्चाशन्तौ
virūpākṣapañcāśantau
|
विरूपाक्षपञ्चाशतः
virūpākṣapañcāśataḥ
|
Instrumental |
विरूपाक्षपञ्चाशता
virūpākṣapañcāśatā
|
विरूपाक्षपञ्चाशद्भ्याम्
virūpākṣapañcāśadbhyām
|
विरूपाक्षपञ्चाशद्भिः
virūpākṣapañcāśadbhiḥ
|
Dative |
विरूपाक्षपञ्चाशते
virūpākṣapañcāśate
|
विरूपाक्षपञ्चाशद्भ्याम्
virūpākṣapañcāśadbhyām
|
विरूपाक्षपञ्चाशद्भ्यः
virūpākṣapañcāśadbhyaḥ
|
Ablative |
विरूपाक्षपञ्चाशतः
virūpākṣapañcāśataḥ
|
विरूपाक्षपञ्चाशद्भ्याम्
virūpākṣapañcāśadbhyām
|
विरूपाक्षपञ्चाशद्भ्यः
virūpākṣapañcāśadbhyaḥ
|
Genitive |
विरूपाक्षपञ्चाशतः
virūpākṣapañcāśataḥ
|
विरूपाक्षपञ्चाशतोः
virūpākṣapañcāśatoḥ
|
विरूपाक्षपञ्चाशताम्
virūpākṣapañcāśatām
|
Locative |
विरूपाक्षपञ्चाशति
virūpākṣapañcāśati
|
विरूपाक्षपञ्चाशतोः
virūpākṣapañcāśatoḥ
|
विरूपाक्षपञ्चाशत्सु
virūpākṣapañcāśatsu
|