Sanskrit tools

Sanskrit declension


Declension of विरूपाक्षपञ्चाशत् virūpākṣapañcāśat, f.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विरूपाक्षपञ्चाशन् virūpākṣapañcāśan
विरूपाक्षपञ्चाशन्तौ virūpākṣapañcāśantau
विरूपाक्षपञ्चाशन्तः virūpākṣapañcāśantaḥ
Vocative विरूपाक्षपञ्चाशन् virūpākṣapañcāśan
विरूपाक्षपञ्चाशन्तौ virūpākṣapañcāśantau
विरूपाक्षपञ्चाशन्तः virūpākṣapañcāśantaḥ
Accusative विरूपाक्षपञ्चाशन्तम् virūpākṣapañcāśantam
विरूपाक्षपञ्चाशन्तौ virūpākṣapañcāśantau
विरूपाक्षपञ्चाशतः virūpākṣapañcāśataḥ
Instrumental विरूपाक्षपञ्चाशता virūpākṣapañcāśatā
विरूपाक्षपञ्चाशद्भ्याम् virūpākṣapañcāśadbhyām
विरूपाक्षपञ्चाशद्भिः virūpākṣapañcāśadbhiḥ
Dative विरूपाक्षपञ्चाशते virūpākṣapañcāśate
विरूपाक्षपञ्चाशद्भ्याम् virūpākṣapañcāśadbhyām
विरूपाक्षपञ्चाशद्भ्यः virūpākṣapañcāśadbhyaḥ
Ablative विरूपाक्षपञ्चाशतः virūpākṣapañcāśataḥ
विरूपाक्षपञ्चाशद्भ्याम् virūpākṣapañcāśadbhyām
विरूपाक्षपञ्चाशद्भ्यः virūpākṣapañcāśadbhyaḥ
Genitive विरूपाक्षपञ्चाशतः virūpākṣapañcāśataḥ
विरूपाक्षपञ्चाशतोः virūpākṣapañcāśatoḥ
विरूपाक्षपञ्चाशताम् virūpākṣapañcāśatām
Locative विरूपाक्षपञ्चाशति virūpākṣapañcāśati
विरूपाक्षपञ्चाशतोः virūpākṣapañcāśatoḥ
विरूपाक्षपञ्चाशत्सु virūpākṣapañcāśatsu