Singular | Dual | Plural | |
Nominative |
विरूपकः
virūpakaḥ |
विरूपकौ
virūpakau |
विरूपकाः
virūpakāḥ |
Vocative |
विरूपक
virūpaka |
विरूपकौ
virūpakau |
विरूपकाः
virūpakāḥ |
Accusative |
विरूपकम्
virūpakam |
विरूपकौ
virūpakau |
विरूपकान्
virūpakān |
Instrumental |
विरूपकेण
virūpakeṇa |
विरूपकाभ्याम्
virūpakābhyām |
विरूपकैः
virūpakaiḥ |
Dative |
विरूपकाय
virūpakāya |
विरूपकाभ्याम्
virūpakābhyām |
विरूपकेभ्यः
virūpakebhyaḥ |
Ablative |
विरूपकात्
virūpakāt |
विरूपकाभ्याम्
virūpakābhyām |
विरूपकेभ्यः
virūpakebhyaḥ |
Genitive |
विरूपकस्य
virūpakasya |
विरूपकयोः
virūpakayoḥ |
विरूपकाणाम्
virūpakāṇām |
Locative |
विरूपके
virūpake |
विरूपकयोः
virūpakayoḥ |
विरूपकेषु
virūpakeṣu |