| Singular | Dual | Plural |
Nominative |
विरूपिका
virūpikā
|
विरूपिके
virūpike
|
विरूपिकाः
virūpikāḥ
|
Vocative |
विरूपिके
virūpike
|
विरूपिके
virūpike
|
विरूपिकाः
virūpikāḥ
|
Accusative |
विरूपिकाम्
virūpikām
|
विरूपिके
virūpike
|
विरूपिकाः
virūpikāḥ
|
Instrumental |
विरूपिकया
virūpikayā
|
विरूपिकाभ्याम्
virūpikābhyām
|
विरूपिकाभिः
virūpikābhiḥ
|
Dative |
विरूपिकायै
virūpikāyai
|
विरूपिकाभ्याम्
virūpikābhyām
|
विरूपिकाभ्यः
virūpikābhyaḥ
|
Ablative |
विरूपिकायाः
virūpikāyāḥ
|
विरूपिकाभ्याम्
virūpikābhyām
|
विरूपिकाभ्यः
virūpikābhyaḥ
|
Genitive |
विरूपिकायाः
virūpikāyāḥ
|
विरूपिकयोः
virūpikayoḥ
|
विरूपिकाणाम्
virūpikāṇām
|
Locative |
विरूपिकायाम्
virūpikāyām
|
विरूपिकयोः
virūpikayoḥ
|
विरूपिकासु
virūpikāsu
|