Sanskrit tools

Sanskrit declension


Declension of विलक्षण vilakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलक्षणम् vilakṣaṇam
विलक्षणे vilakṣaṇe
विलक्षणानि vilakṣaṇāni
Vocative विलक्षण vilakṣaṇa
विलक्षणे vilakṣaṇe
विलक्षणानि vilakṣaṇāni
Accusative विलक्षणम् vilakṣaṇam
विलक्षणे vilakṣaṇe
विलक्षणानि vilakṣaṇāni
Instrumental विलक्षणेन vilakṣaṇena
विलक्षणाभ्याम् vilakṣaṇābhyām
विलक्षणैः vilakṣaṇaiḥ
Dative विलक्षणाय vilakṣaṇāya
विलक्षणाभ्याम् vilakṣaṇābhyām
विलक्षणेभ्यः vilakṣaṇebhyaḥ
Ablative विलक्षणात् vilakṣaṇāt
विलक्षणाभ्याम् vilakṣaṇābhyām
विलक्षणेभ्यः vilakṣaṇebhyaḥ
Genitive विलक्षणस्य vilakṣaṇasya
विलक्षणयोः vilakṣaṇayoḥ
विलक्षणानाम् vilakṣaṇānām
Locative विलक्षणे vilakṣaṇe
विलक्षणयोः vilakṣaṇayoḥ
विलक्षणेषु vilakṣaṇeṣu