Sanskrit tools

Sanskrit declension


Declension of विलक्षित vilakṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलक्षितम् vilakṣitam
विलक्षिते vilakṣite
विलक्षितानि vilakṣitāni
Vocative विलक्षित vilakṣita
विलक्षिते vilakṣite
विलक्षितानि vilakṣitāni
Accusative विलक्षितम् vilakṣitam
विलक्षिते vilakṣite
विलक्षितानि vilakṣitāni
Instrumental विलक्षितेन vilakṣitena
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षितैः vilakṣitaiḥ
Dative विलक्षिताय vilakṣitāya
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षितेभ्यः vilakṣitebhyaḥ
Ablative विलक्षितात् vilakṣitāt
विलक्षिताभ्याम् vilakṣitābhyām
विलक्षितेभ्यः vilakṣitebhyaḥ
Genitive विलक्षितस्य vilakṣitasya
विलक्षितयोः vilakṣitayoḥ
विलक्षितानाम् vilakṣitānām
Locative विलक्षिते vilakṣite
विलक्षितयोः vilakṣitayoḥ
विलक्षितेषु vilakṣiteṣu