Sanskrit tools

Sanskrit declension


Declension of विलग्न vilagna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलग्नः vilagnaḥ
विलग्नौ vilagnau
विलग्नाः vilagnāḥ
Vocative विलग्न vilagna
विलग्नौ vilagnau
विलग्नाः vilagnāḥ
Accusative विलग्नम् vilagnam
विलग्नौ vilagnau
विलग्नान् vilagnān
Instrumental विलग्नेन vilagnena
विलग्नाभ्याम् vilagnābhyām
विलग्नैः vilagnaiḥ
Dative विलग्नाय vilagnāya
विलग्नाभ्याम् vilagnābhyām
विलग्नेभ्यः vilagnebhyaḥ
Ablative विलग्नात् vilagnāt
विलग्नाभ्याम् vilagnābhyām
विलग्नेभ्यः vilagnebhyaḥ
Genitive विलग्नस्य vilagnasya
विलग्नयोः vilagnayoḥ
विलग्नानाम् vilagnānām
Locative विलग्ने vilagne
विलग्नयोः vilagnayoḥ
विलग्नेषु vilagneṣu