Sanskrit tools

Sanskrit declension


Declension of विलङ्गित vilaṅgita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्गितम् vilaṅgitam
विलङ्गिते vilaṅgite
विलङ्गितानि vilaṅgitāni
Vocative विलङ्गित vilaṅgita
विलङ्गिते vilaṅgite
विलङ्गितानि vilaṅgitāni
Accusative विलङ्गितम् vilaṅgitam
विलङ्गिते vilaṅgite
विलङ्गितानि vilaṅgitāni
Instrumental विलङ्गितेन vilaṅgitena
विलङ्गिताभ्याम् vilaṅgitābhyām
विलङ्गितैः vilaṅgitaiḥ
Dative विलङ्गिताय vilaṅgitāya
विलङ्गिताभ्याम् vilaṅgitābhyām
विलङ्गितेभ्यः vilaṅgitebhyaḥ
Ablative विलङ्गितात् vilaṅgitāt
विलङ्गिताभ्याम् vilaṅgitābhyām
विलङ्गितेभ्यः vilaṅgitebhyaḥ
Genitive विलङ्गितस्य vilaṅgitasya
विलङ्गितयोः vilaṅgitayoḥ
विलङ्गितानाम् vilaṅgitānām
Locative विलङ्गिते vilaṅgite
विलङ्गितयोः vilaṅgitayoḥ
विलङ्गितेषु vilaṅgiteṣu