| Singular | Dual | Plural |
Nominative |
विलङ्घना
vilaṅghanā
|
विलङ्घने
vilaṅghane
|
विलङ्घनाः
vilaṅghanāḥ
|
Vocative |
विलङ्घने
vilaṅghane
|
विलङ्घने
vilaṅghane
|
विलङ्घनाः
vilaṅghanāḥ
|
Accusative |
विलङ्घनाम्
vilaṅghanām
|
विलङ्घने
vilaṅghane
|
विलङ्घनाः
vilaṅghanāḥ
|
Instrumental |
विलङ्घनया
vilaṅghanayā
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनाभिः
vilaṅghanābhiḥ
|
Dative |
विलङ्घनायै
vilaṅghanāyai
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनाभ्यः
vilaṅghanābhyaḥ
|
Ablative |
विलङ्घनायाः
vilaṅghanāyāḥ
|
विलङ्घनाभ्याम्
vilaṅghanābhyām
|
विलङ्घनाभ्यः
vilaṅghanābhyaḥ
|
Genitive |
विलङ्घनायाः
vilaṅghanāyāḥ
|
विलङ्घनयोः
vilaṅghanayoḥ
|
विलङ्घनानाम्
vilaṅghanānām
|
Locative |
विलङ्घनायाम्
vilaṅghanāyām
|
विलङ्घनयोः
vilaṅghanayoḥ
|
विलङ्घनासु
vilaṅghanāsu
|