Sanskrit tools

Sanskrit declension


Declension of विलङ्घना vilaṅghanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घना vilaṅghanā
विलङ्घने vilaṅghane
विलङ्घनाः vilaṅghanāḥ
Vocative विलङ्घने vilaṅghane
विलङ्घने vilaṅghane
विलङ्घनाः vilaṅghanāḥ
Accusative विलङ्घनाम् vilaṅghanām
विलङ्घने vilaṅghane
विलङ्घनाः vilaṅghanāḥ
Instrumental विलङ्घनया vilaṅghanayā
विलङ्घनाभ्याम् vilaṅghanābhyām
विलङ्घनाभिः vilaṅghanābhiḥ
Dative विलङ्घनायै vilaṅghanāyai
विलङ्घनाभ्याम् vilaṅghanābhyām
विलङ्घनाभ्यः vilaṅghanābhyaḥ
Ablative विलङ्घनायाः vilaṅghanāyāḥ
विलङ्घनाभ्याम् vilaṅghanābhyām
विलङ्घनाभ्यः vilaṅghanābhyaḥ
Genitive विलङ्घनायाः vilaṅghanāyāḥ
विलङ्घनयोः vilaṅghanayoḥ
विलङ्घनानाम् vilaṅghanānām
Locative विलङ्घनायाम् vilaṅghanāyām
विलङ्घनयोः vilaṅghanayoḥ
विलङ्घनासु vilaṅghanāsu