| Singular | Dual | Plural |
Nominative |
विलङ्घनीयः
vilaṅghanīyaḥ
|
विलङ्घनीयौ
vilaṅghanīyau
|
विलङ्घनीयाः
vilaṅghanīyāḥ
|
Vocative |
विलङ्घनीय
vilaṅghanīya
|
विलङ्घनीयौ
vilaṅghanīyau
|
विलङ्घनीयाः
vilaṅghanīyāḥ
|
Accusative |
विलङ्घनीयम्
vilaṅghanīyam
|
विलङ्घनीयौ
vilaṅghanīyau
|
विलङ्घनीयान्
vilaṅghanīyān
|
Instrumental |
विलङ्घनीयेन
vilaṅghanīyena
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयैः
vilaṅghanīyaiḥ
|
Dative |
विलङ्घनीयाय
vilaṅghanīyāya
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयेभ्यः
vilaṅghanīyebhyaḥ
|
Ablative |
विलङ्घनीयात्
vilaṅghanīyāt
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयेभ्यः
vilaṅghanīyebhyaḥ
|
Genitive |
विलङ्घनीयस्य
vilaṅghanīyasya
|
विलङ्घनीययोः
vilaṅghanīyayoḥ
|
विलङ्घनीयानाम्
vilaṅghanīyānām
|
Locative |
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीययोः
vilaṅghanīyayoḥ
|
विलङ्घनीयेषु
vilaṅghanīyeṣu
|