| Singular | Dual | Plural |
Nominative |
विलङ्घनीया
vilaṅghanīyā
|
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीयाः
vilaṅghanīyāḥ
|
Vocative |
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीयाः
vilaṅghanīyāḥ
|
Accusative |
विलङ्घनीयाम्
vilaṅghanīyām
|
विलङ्घनीये
vilaṅghanīye
|
विलङ्घनीयाः
vilaṅghanīyāḥ
|
Instrumental |
विलङ्घनीयया
vilaṅghanīyayā
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयाभिः
vilaṅghanīyābhiḥ
|
Dative |
विलङ्घनीयायै
vilaṅghanīyāyai
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयाभ्यः
vilaṅghanīyābhyaḥ
|
Ablative |
विलङ्घनीयायाः
vilaṅghanīyāyāḥ
|
विलङ्घनीयाभ्याम्
vilaṅghanīyābhyām
|
विलङ्घनीयाभ्यः
vilaṅghanīyābhyaḥ
|
Genitive |
विलङ्घनीयायाः
vilaṅghanīyāyāḥ
|
विलङ्घनीययोः
vilaṅghanīyayoḥ
|
विलङ्घनीयानाम्
vilaṅghanīyānām
|
Locative |
विलङ्घनीयायाम्
vilaṅghanīyāyām
|
विलङ्घनीययोः
vilaṅghanīyayoḥ
|
विलङ्घनीयासु
vilaṅghanīyāsu
|