Sanskrit tools

Sanskrit declension


Declension of विलङ्घित vilaṅghita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घितः vilaṅghitaḥ
विलङ्घितौ vilaṅghitau
विलङ्घिताः vilaṅghitāḥ
Vocative विलङ्घित vilaṅghita
विलङ्घितौ vilaṅghitau
विलङ्घिताः vilaṅghitāḥ
Accusative विलङ्घितम् vilaṅghitam
विलङ्घितौ vilaṅghitau
विलङ्घितान् vilaṅghitān
Instrumental विलङ्घितेन vilaṅghitena
विलङ्घिताभ्याम् vilaṅghitābhyām
विलङ्घितैः vilaṅghitaiḥ
Dative विलङ्घिताय vilaṅghitāya
विलङ्घिताभ्याम् vilaṅghitābhyām
विलङ्घितेभ्यः vilaṅghitebhyaḥ
Ablative विलङ्घितात् vilaṅghitāt
विलङ्घिताभ्याम् vilaṅghitābhyām
विलङ्घितेभ्यः vilaṅghitebhyaḥ
Genitive विलङ्घितस्य vilaṅghitasya
विलङ्घितयोः vilaṅghitayoḥ
विलङ्घितानाम् vilaṅghitānām
Locative विलङ्घिते vilaṅghite
विलङ्घितयोः vilaṅghitayoḥ
विलङ्घितेषु vilaṅghiteṣu