| Singular | Dual | Plural |
Nominative |
विलङ्घिताकाशः
vilaṅghitākāśaḥ
|
विलङ्घिताकाशौ
vilaṅghitākāśau
|
विलङ्घिताकाशाः
vilaṅghitākāśāḥ
|
Vocative |
विलङ्घिताकाश
vilaṅghitākāśa
|
विलङ्घिताकाशौ
vilaṅghitākāśau
|
विलङ्घिताकाशाः
vilaṅghitākāśāḥ
|
Accusative |
विलङ्घिताकाशम्
vilaṅghitākāśam
|
विलङ्घिताकाशौ
vilaṅghitākāśau
|
विलङ्घिताकाशान्
vilaṅghitākāśān
|
Instrumental |
विलङ्घिताकाशेन
vilaṅghitākāśena
|
विलङ्घिताकाशाभ्याम्
vilaṅghitākāśābhyām
|
विलङ्घिताकाशैः
vilaṅghitākāśaiḥ
|
Dative |
विलङ्घिताकाशाय
vilaṅghitākāśāya
|
विलङ्घिताकाशाभ्याम्
vilaṅghitākāśābhyām
|
विलङ्घिताकाशेभ्यः
vilaṅghitākāśebhyaḥ
|
Ablative |
विलङ्घिताकाशात्
vilaṅghitākāśāt
|
विलङ्घिताकाशाभ्याम्
vilaṅghitākāśābhyām
|
विलङ्घिताकाशेभ्यः
vilaṅghitākāśebhyaḥ
|
Genitive |
विलङ्घिताकाशस्य
vilaṅghitākāśasya
|
विलङ्घिताकाशयोः
vilaṅghitākāśayoḥ
|
विलङ्घिताकाशानाम्
vilaṅghitākāśānām
|
Locative |
विलङ्घिताकाशे
vilaṅghitākāśe
|
विलङ्घिताकाशयोः
vilaṅghitākāśayoḥ
|
विलङ्घिताकाशेषु
vilaṅghitākāśeṣu
|