| Singular | Dual | Plural |
Nominative |
विलङ्घिताकाशा
vilaṅghitākāśā
|
विलङ्घिताकाशे
vilaṅghitākāśe
|
विलङ्घिताकाशाः
vilaṅghitākāśāḥ
|
Vocative |
विलङ्घिताकाशे
vilaṅghitākāśe
|
विलङ्घिताकाशे
vilaṅghitākāśe
|
विलङ्घिताकाशाः
vilaṅghitākāśāḥ
|
Accusative |
विलङ्घिताकाशाम्
vilaṅghitākāśām
|
विलङ्घिताकाशे
vilaṅghitākāśe
|
विलङ्घिताकाशाः
vilaṅghitākāśāḥ
|
Instrumental |
विलङ्घिताकाशया
vilaṅghitākāśayā
|
विलङ्घिताकाशाभ्याम्
vilaṅghitākāśābhyām
|
विलङ्घिताकाशाभिः
vilaṅghitākāśābhiḥ
|
Dative |
विलङ्घिताकाशायै
vilaṅghitākāśāyai
|
विलङ्घिताकाशाभ्याम्
vilaṅghitākāśābhyām
|
विलङ्घिताकाशाभ्यः
vilaṅghitākāśābhyaḥ
|
Ablative |
विलङ्घिताकाशायाः
vilaṅghitākāśāyāḥ
|
विलङ्घिताकाशाभ्याम्
vilaṅghitākāśābhyām
|
विलङ्घिताकाशाभ्यः
vilaṅghitākāśābhyaḥ
|
Genitive |
विलङ्घिताकाशायाः
vilaṅghitākāśāyāḥ
|
विलङ्घिताकाशयोः
vilaṅghitākāśayoḥ
|
विलङ्घिताकाशानाम्
vilaṅghitākāśānām
|
Locative |
विलङ्घिताकाशायाम्
vilaṅghitākāśāyām
|
विलङ्घिताकाशयोः
vilaṅghitākāśayoḥ
|
विलङ्घिताकाशासु
vilaṅghitākāśāsu
|