Sanskrit tools

Sanskrit declension


Declension of विलङ्घिताकाशा vilaṅghitākāśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घिताकाशा vilaṅghitākāśā
विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशाः vilaṅghitākāśāḥ
Vocative विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशाः vilaṅghitākāśāḥ
Accusative विलङ्घिताकाशाम् vilaṅghitākāśām
विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशाः vilaṅghitākāśāḥ
Instrumental विलङ्घिताकाशया vilaṅghitākāśayā
विलङ्घिताकाशाभ्याम् vilaṅghitākāśābhyām
विलङ्घिताकाशाभिः vilaṅghitākāśābhiḥ
Dative विलङ्घिताकाशायै vilaṅghitākāśāyai
विलङ्घिताकाशाभ्याम् vilaṅghitākāśābhyām
विलङ्घिताकाशाभ्यः vilaṅghitākāśābhyaḥ
Ablative विलङ्घिताकाशायाः vilaṅghitākāśāyāḥ
विलङ्घिताकाशाभ्याम् vilaṅghitākāśābhyām
विलङ्घिताकाशाभ्यः vilaṅghitākāśābhyaḥ
Genitive विलङ्घिताकाशायाः vilaṅghitākāśāyāḥ
विलङ्घिताकाशयोः vilaṅghitākāśayoḥ
विलङ्घिताकाशानाम् vilaṅghitākāśānām
Locative विलङ्घिताकाशायाम् vilaṅghitākāśāyām
विलङ्घिताकाशयोः vilaṅghitākāśayoḥ
विलङ्घिताकाशासु vilaṅghitākāśāsu