Sanskrit tools

Sanskrit declension


Declension of विलङ्घिताकाश vilaṅghitākāśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घिताकाशम् vilaṅghitākāśam
विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशानि vilaṅghitākāśāni
Vocative विलङ्घिताकाश vilaṅghitākāśa
विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशानि vilaṅghitākāśāni
Accusative विलङ्घिताकाशम् vilaṅghitākāśam
विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशानि vilaṅghitākāśāni
Instrumental विलङ्घिताकाशेन vilaṅghitākāśena
विलङ्घिताकाशाभ्याम् vilaṅghitākāśābhyām
विलङ्घिताकाशैः vilaṅghitākāśaiḥ
Dative विलङ्घिताकाशाय vilaṅghitākāśāya
विलङ्घिताकाशाभ्याम् vilaṅghitākāśābhyām
विलङ्घिताकाशेभ्यः vilaṅghitākāśebhyaḥ
Ablative विलङ्घिताकाशात् vilaṅghitākāśāt
विलङ्घिताकाशाभ्याम् vilaṅghitākāśābhyām
विलङ्घिताकाशेभ्यः vilaṅghitākāśebhyaḥ
Genitive विलङ्घिताकाशस्य vilaṅghitākāśasya
विलङ्घिताकाशयोः vilaṅghitākāśayoḥ
विलङ्घिताकाशानाम् vilaṅghitākāśānām
Locative विलङ्घिताकाशे vilaṅghitākāśe
विलङ्घिताकाशयोः vilaṅghitākāśayoḥ
विलङ्घिताकाशेषु vilaṅghitākāśeṣu