Sanskrit tools

Sanskrit declension


Declension of विलङ्घ्य vilaṅghya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घ्यः vilaṅghyaḥ
विलङ्घ्यौ vilaṅghyau
विलङ्घ्याः vilaṅghyāḥ
Vocative विलङ्घ्य vilaṅghya
विलङ्घ्यौ vilaṅghyau
विलङ्घ्याः vilaṅghyāḥ
Accusative विलङ्घ्यम् vilaṅghyam
विलङ्घ्यौ vilaṅghyau
विलङ्घ्यान् vilaṅghyān
Instrumental विलङ्घ्येन vilaṅghyena
विलङ्घ्याभ्याम् vilaṅghyābhyām
विलङ्घ्यैः vilaṅghyaiḥ
Dative विलङ्घ्याय vilaṅghyāya
विलङ्घ्याभ्याम् vilaṅghyābhyām
विलङ्घ्येभ्यः vilaṅghyebhyaḥ
Ablative विलङ्घ्यात् vilaṅghyāt
विलङ्घ्याभ्याम् vilaṅghyābhyām
विलङ्घ्येभ्यः vilaṅghyebhyaḥ
Genitive विलङ्घ्यस्य vilaṅghyasya
विलङ्घ्ययोः vilaṅghyayoḥ
विलङ्घ्यानाम् vilaṅghyānām
Locative विलङ्घ्ये vilaṅghye
विलङ्घ्ययोः vilaṅghyayoḥ
विलङ्घ्येषु vilaṅghyeṣu