| Singular | Dual | Plural |
Nominative |
विलङ्घ्यता
vilaṅghyatā
|
विलङ्घ्यते
vilaṅghyate
|
विलङ्घ्यताः
vilaṅghyatāḥ
|
Vocative |
विलङ्घ्यते
vilaṅghyate
|
विलङ्घ्यते
vilaṅghyate
|
विलङ्घ्यताः
vilaṅghyatāḥ
|
Accusative |
विलङ्घ्यताम्
vilaṅghyatām
|
विलङ्घ्यते
vilaṅghyate
|
विलङ्घ्यताः
vilaṅghyatāḥ
|
Instrumental |
विलङ्घ्यतया
vilaṅghyatayā
|
विलङ्घ्यताभ्याम्
vilaṅghyatābhyām
|
विलङ्घ्यताभिः
vilaṅghyatābhiḥ
|
Dative |
विलङ्घ्यतायै
vilaṅghyatāyai
|
विलङ्घ्यताभ्याम्
vilaṅghyatābhyām
|
विलङ्घ्यताभ्यः
vilaṅghyatābhyaḥ
|
Ablative |
विलङ्घ्यतायाः
vilaṅghyatāyāḥ
|
विलङ्घ्यताभ्याम्
vilaṅghyatābhyām
|
विलङ्घ्यताभ्यः
vilaṅghyatābhyaḥ
|
Genitive |
विलङ्घ्यतायाः
vilaṅghyatāyāḥ
|
विलङ्घ्यतयोः
vilaṅghyatayoḥ
|
विलङ्घ्यतानाम्
vilaṅghyatānām
|
Locative |
विलङ्घ्यतायाम्
vilaṅghyatāyām
|
विलङ्घ्यतयोः
vilaṅghyatayoḥ
|
विलङ्घ्यतासु
vilaṅghyatāsu
|