Sanskrit tools

Sanskrit declension


Declension of विलङ्घ्यता vilaṅghyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घ्यता vilaṅghyatā
विलङ्घ्यते vilaṅghyate
विलङ्घ्यताः vilaṅghyatāḥ
Vocative विलङ्घ्यते vilaṅghyate
विलङ्घ्यते vilaṅghyate
विलङ्घ्यताः vilaṅghyatāḥ
Accusative विलङ्घ्यताम् vilaṅghyatām
विलङ्घ्यते vilaṅghyate
विलङ्घ्यताः vilaṅghyatāḥ
Instrumental विलङ्घ्यतया vilaṅghyatayā
विलङ्घ्यताभ्याम् vilaṅghyatābhyām
विलङ्घ्यताभिः vilaṅghyatābhiḥ
Dative विलङ्घ्यतायै vilaṅghyatāyai
विलङ्घ्यताभ्याम् vilaṅghyatābhyām
विलङ्घ्यताभ्यः vilaṅghyatābhyaḥ
Ablative विलङ्घ्यतायाः vilaṅghyatāyāḥ
विलङ्घ्यताभ्याम् vilaṅghyatābhyām
विलङ्घ्यताभ्यः vilaṅghyatābhyaḥ
Genitive विलङ्घ्यतायाः vilaṅghyatāyāḥ
विलङ्घ्यतयोः vilaṅghyatayoḥ
विलङ्घ्यतानाम् vilaṅghyatānām
Locative विलङ्घ्यतायाम् vilaṅghyatāyām
विलङ्घ्यतयोः vilaṅghyatayoḥ
विलङ्घ्यतासु vilaṅghyatāsu