Sanskrit tools

Sanskrit declension


Declension of विलङ्घ्यलक्षण vilaṅghyalakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलङ्घ्यलक्षणम् vilaṅghyalakṣaṇam
विलङ्घ्यलक्षणे vilaṅghyalakṣaṇe
विलङ्घ्यलक्षणानि vilaṅghyalakṣaṇāni
Vocative विलङ्घ्यलक्षण vilaṅghyalakṣaṇa
विलङ्घ्यलक्षणे vilaṅghyalakṣaṇe
विलङ्घ्यलक्षणानि vilaṅghyalakṣaṇāni
Accusative विलङ्घ्यलक्षणम् vilaṅghyalakṣaṇam
विलङ्घ्यलक्षणे vilaṅghyalakṣaṇe
विलङ्घ्यलक्षणानि vilaṅghyalakṣaṇāni
Instrumental विलङ्घ्यलक्षणेन vilaṅghyalakṣaṇena
विलङ्घ्यलक्षणाभ्याम् vilaṅghyalakṣaṇābhyām
विलङ्घ्यलक्षणैः vilaṅghyalakṣaṇaiḥ
Dative विलङ्घ्यलक्षणाय vilaṅghyalakṣaṇāya
विलङ्घ्यलक्षणाभ्याम् vilaṅghyalakṣaṇābhyām
विलङ्घ्यलक्षणेभ्यः vilaṅghyalakṣaṇebhyaḥ
Ablative विलङ्घ्यलक्षणात् vilaṅghyalakṣaṇāt
विलङ्घ्यलक्षणाभ्याम् vilaṅghyalakṣaṇābhyām
विलङ्घ्यलक्षणेभ्यः vilaṅghyalakṣaṇebhyaḥ
Genitive विलङ्घ्यलक्षणस्य vilaṅghyalakṣaṇasya
विलङ्घ्यलक्षणयोः vilaṅghyalakṣaṇayoḥ
विलङ्घ्यलक्षणानाम् vilaṅghyalakṣaṇānām
Locative विलङ्घ्यलक्षणे vilaṅghyalakṣaṇe
विलङ्घ्यलक्षणयोः vilaṅghyalakṣaṇayoḥ
विलङ्घ्यलक्षणेषु vilaṅghyalakṣaṇeṣu