| Singular | Dual | Plural |
Nominative |
विलङ्घ्यलक्षणम्
vilaṅghyalakṣaṇam
|
विलङ्घ्यलक्षणे
vilaṅghyalakṣaṇe
|
विलङ्घ्यलक्षणानि
vilaṅghyalakṣaṇāni
|
Vocative |
विलङ्घ्यलक्षण
vilaṅghyalakṣaṇa
|
विलङ्घ्यलक्षणे
vilaṅghyalakṣaṇe
|
विलङ्घ्यलक्षणानि
vilaṅghyalakṣaṇāni
|
Accusative |
विलङ्घ्यलक्षणम्
vilaṅghyalakṣaṇam
|
विलङ्घ्यलक्षणे
vilaṅghyalakṣaṇe
|
विलङ्घ्यलक्षणानि
vilaṅghyalakṣaṇāni
|
Instrumental |
विलङ्घ्यलक्षणेन
vilaṅghyalakṣaṇena
|
विलङ्घ्यलक्षणाभ्याम्
vilaṅghyalakṣaṇābhyām
|
विलङ्घ्यलक्षणैः
vilaṅghyalakṣaṇaiḥ
|
Dative |
विलङ्घ्यलक्षणाय
vilaṅghyalakṣaṇāya
|
विलङ्घ्यलक्षणाभ्याम्
vilaṅghyalakṣaṇābhyām
|
विलङ्घ्यलक्षणेभ्यः
vilaṅghyalakṣaṇebhyaḥ
|
Ablative |
विलङ्घ्यलक्षणात्
vilaṅghyalakṣaṇāt
|
विलङ्घ्यलक्षणाभ्याम्
vilaṅghyalakṣaṇābhyām
|
विलङ्घ्यलक्षणेभ्यः
vilaṅghyalakṣaṇebhyaḥ
|
Genitive |
विलङ्घ्यलक्षणस्य
vilaṅghyalakṣaṇasya
|
विलङ्घ्यलक्षणयोः
vilaṅghyalakṣaṇayoḥ
|
विलङ्घ्यलक्षणानाम्
vilaṅghyalakṣaṇānām
|
Locative |
विलङ्घ्यलक्षणे
vilaṅghyalakṣaṇe
|
विलङ्घ्यलक्षणयोः
vilaṅghyalakṣaṇayoḥ
|
विलङ्घ्यलक्षणेषु
vilaṅghyalakṣaṇeṣu
|