Sanskrit tools

Sanskrit declension


Declension of विलज्जित vilajjita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलज्जितः vilajjitaḥ
विलज्जितौ vilajjitau
विलज्जिताः vilajjitāḥ
Vocative विलज्जित vilajjita
विलज्जितौ vilajjitau
विलज्जिताः vilajjitāḥ
Accusative विलज्जितम् vilajjitam
विलज्जितौ vilajjitau
विलज्जितान् vilajjitān
Instrumental विलज्जितेन vilajjitena
विलज्जिताभ्याम् vilajjitābhyām
विलज्जितैः vilajjitaiḥ
Dative विलज्जिताय vilajjitāya
विलज्जिताभ्याम् vilajjitābhyām
विलज्जितेभ्यः vilajjitebhyaḥ
Ablative विलज्जितात् vilajjitāt
विलज्जिताभ्याम् vilajjitābhyām
विलज्जितेभ्यः vilajjitebhyaḥ
Genitive विलज्जितस्य vilajjitasya
विलज्जितयोः vilajjitayoḥ
विलज्जितानाम् vilajjitānām
Locative विलज्जिते vilajjite
विलज्जितयोः vilajjitayoḥ
विलज्जितेषु vilajjiteṣu