Sanskrit tools

Sanskrit declension


Declension of विलापकुसुमाञ्जलि vilāpakusumāñjali, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलापकुसुमाञ्जलिः vilāpakusumāñjaliḥ
विलापकुसुमाञ्जली vilāpakusumāñjalī
विलापकुसुमाञ्जलयः vilāpakusumāñjalayaḥ
Vocative विलापकुसुमाञ्जले vilāpakusumāñjale
विलापकुसुमाञ्जली vilāpakusumāñjalī
विलापकुसुमाञ्जलयः vilāpakusumāñjalayaḥ
Accusative विलापकुसुमाञ्जलिम् vilāpakusumāñjalim
विलापकुसुमाञ्जली vilāpakusumāñjalī
विलापकुसुमाञ्जलीन् vilāpakusumāñjalīn
Instrumental विलापकुसुमाञ्जलिना vilāpakusumāñjalinā
विलापकुसुमाञ्जलिभ्याम् vilāpakusumāñjalibhyām
विलापकुसुमाञ्जलिभिः vilāpakusumāñjalibhiḥ
Dative विलापकुसुमाञ्जलये vilāpakusumāñjalaye
विलापकुसुमाञ्जलिभ्याम् vilāpakusumāñjalibhyām
विलापकुसुमाञ्जलिभ्यः vilāpakusumāñjalibhyaḥ
Ablative विलापकुसुमाञ्जलेः vilāpakusumāñjaleḥ
विलापकुसुमाञ्जलिभ्याम् vilāpakusumāñjalibhyām
विलापकुसुमाञ्जलिभ्यः vilāpakusumāñjalibhyaḥ
Genitive विलापकुसुमाञ्जलेः vilāpakusumāñjaleḥ
विलापकुसुमाञ्जल्योः vilāpakusumāñjalyoḥ
विलापकुसुमाञ्जलीनाम् vilāpakusumāñjalīnām
Locative विलापकुसुमाञ्जलौ vilāpakusumāñjalau
विलापकुसुमाञ्जल्योः vilāpakusumāñjalyoḥ
विलापकुसुमाञ्जलिषु vilāpakusumāñjaliṣu