Singular | Dual | Plural | |
Nominative |
विलापनम्
vilāpanam |
विलापने
vilāpane |
विलापनानि
vilāpanāni |
Vocative |
विलापन
vilāpana |
विलापने
vilāpane |
विलापनानि
vilāpanāni |
Accusative |
विलापनम्
vilāpanam |
विलापने
vilāpane |
विलापनानि
vilāpanāni |
Instrumental |
विलापनेन
vilāpanena |
विलापनाभ्याम्
vilāpanābhyām |
विलापनैः
vilāpanaiḥ |
Dative |
विलापनाय
vilāpanāya |
विलापनाभ्याम्
vilāpanābhyām |
विलापनेभ्यः
vilāpanebhyaḥ |
Ablative |
विलापनात्
vilāpanāt |
विलापनाभ्याम्
vilāpanābhyām |
विलापनेभ्यः
vilāpanebhyaḥ |
Genitive |
विलापनस्य
vilāpanasya |
विलापनयोः
vilāpanayoḥ |
विलापनानाम्
vilāpanānām |
Locative |
विलापने
vilāpane |
विलापनयोः
vilāpanayoḥ |
विलापनेषु
vilāpaneṣu |