Singular | Dual | Plural | |
Nominative |
विलापनः
vilāpanaḥ |
विलापनौ
vilāpanau |
विलापनाः
vilāpanāḥ |
Vocative |
विलापन
vilāpana |
विलापनौ
vilāpanau |
विलापनाः
vilāpanāḥ |
Accusative |
विलापनम्
vilāpanam |
विलापनौ
vilāpanau |
विलापनान्
vilāpanān |
Instrumental |
विलापनेन
vilāpanena |
विलापनाभ्याम्
vilāpanābhyām |
विलापनैः
vilāpanaiḥ |
Dative |
विलापनाय
vilāpanāya |
विलापनाभ्याम्
vilāpanābhyām |
विलापनेभ्यः
vilāpanebhyaḥ |
Ablative |
विलापनात्
vilāpanāt |
विलापनाभ्याम्
vilāpanābhyām |
विलापनेभ्यः
vilāpanebhyaḥ |
Genitive |
विलापनस्य
vilāpanasya |
विलापनयोः
vilāpanayoḥ |
विलापनानाम्
vilāpanānām |
Locative |
विलापने
vilāpane |
विलापनयोः
vilāpanayoḥ |
विलापनेषु
vilāpaneṣu |