Sanskrit tools

Sanskrit declension


Declension of विलुण्ठन viluṇṭhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुण्ठनम् viluṇṭhanam
विलुण्ठने viluṇṭhane
विलुण्ठनानि viluṇṭhanāni
Vocative विलुण्ठन viluṇṭhana
विलुण्ठने viluṇṭhane
विलुण्ठनानि viluṇṭhanāni
Accusative विलुण्ठनम् viluṇṭhanam
विलुण्ठने viluṇṭhane
विलुण्ठनानि viluṇṭhanāni
Instrumental विलुण्ठनेन viluṇṭhanena
विलुण्ठनाभ्याम् viluṇṭhanābhyām
विलुण्ठनैः viluṇṭhanaiḥ
Dative विलुण्ठनाय viluṇṭhanāya
विलुण्ठनाभ्याम् viluṇṭhanābhyām
विलुण्ठनेभ्यः viluṇṭhanebhyaḥ
Ablative विलुण्ठनात् viluṇṭhanāt
विलुण्ठनाभ्याम् viluṇṭhanābhyām
विलुण्ठनेभ्यः viluṇṭhanebhyaḥ
Genitive विलुण्ठनस्य viluṇṭhanasya
विलुण्ठनयोः viluṇṭhanayoḥ
विलुण्ठनानाम् viluṇṭhanānām
Locative विलुण्ठने viluṇṭhane
विलुण्ठनयोः viluṇṭhanayoḥ
विलुण्ठनेषु viluṇṭhaneṣu